The Sanskrit Reader Companion

Show Summary of Solutions

Input: yathāśvakarṇa_ityukte vinaivāśvena gamyate kaścit eva viśiṣṭo'rthaḥ sarveṣu pratyayas tathā

Sentence: यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते कश्चित् एव विशिष्टोऽर्थः सर्वेषु प्रत्ययस् तथा
यथा अश्व कर्णः इति उक्ते विना एव अश्वेन गम्यते कश्चित् एव विशिष्टः अर्थः सर्वेषु प्रत्ययः तथा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria